सुबन्तावली ?वज्रपातदारुण

Roma

पुमान्एकद्विबहु
प्रथमावज्रपातदारुणः वज्रपातदारुणौ वज्रपातदारुणाः
सम्बोधनम्वज्रपातदारुण वज्रपातदारुणौ वज्रपातदारुणाः
द्वितीयावज्रपातदारुणम् वज्रपातदारुणौ वज्रपातदारुणान्
तृतीयावज्रपातदारुणेन वज्रपातदारुणाभ्याम् वज्रपातदारुणैः वज्रपातदारुणेभिः
चतुर्थीवज्रपातदारुणाय वज्रपातदारुणाभ्याम् वज्रपातदारुणेभ्यः
पञ्चमीवज्रपातदारुणात् वज्रपातदारुणाभ्याम् वज्रपातदारुणेभ्यः
षष्ठीवज्रपातदारुणस्य वज्रपातदारुणयोः वज्रपातदारुणानाम्
सप्तमीवज्रपातदारुणे वज्रपातदारुणयोः वज्रपातदारुणेषु

समास वज्रपातदारुण

अव्यय ॰वज्रपातदारुणम् ॰वज्रपातदारुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria