Declension table of ?vajrahastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajrahastam | vajrahaste | vajrahastāni |
Vocative | vajrahasta | vajrahaste | vajrahastāni |
Accusative | vajrahastam | vajrahaste | vajrahastāni |
Instrumental | vajrahastena | vajrahastābhyām | vajrahastaiḥ |
Dative | vajrahastāya | vajrahastābhyām | vajrahastebhyaḥ |
Ablative | vajrahastāt | vajrahastābhyām | vajrahastebhyaḥ |
Genitive | vajrahastasya | vajrahastayoḥ | vajrahastānām |
Locative | vajrahaste | vajrahastayoḥ | vajrahasteṣu |