सुबन्तावली ?वज्रदण्डक

Roma

पुमान्एकद्विबहु
प्रथमावज्रदण्डकः वज्रदण्डकौ वज्रदण्डकाः
सम्बोधनम्वज्रदण्डक वज्रदण्डकौ वज्रदण्डकाः
द्वितीयावज्रदण्डकम् वज्रदण्डकौ वज्रदण्डकान्
तृतीयावज्रदण्डकेन वज्रदण्डकाभ्याम् वज्रदण्डकैः वज्रदण्डकेभिः
चतुर्थीवज्रदण्डकाय वज्रदण्डकाभ्याम् वज्रदण्डकेभ्यः
पञ्चमीवज्रदण्डकात् वज्रदण्डकाभ्याम् वज्रदण्डकेभ्यः
षष्ठीवज्रदण्डकस्य वज्रदण्डकयोः वज्रदण्डकानाम्
सप्तमीवज्रदण्डके वज्रदण्डकयोः वज्रदण्डकेषु

समास वज्रदण्डक

अव्यय ॰वज्रदण्डकम् ॰वज्रदण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria