सुबन्तावली वज्रच्छेदकप्रज्ञापारमिता

Roma

स्त्रीएकद्विबहु
प्रथमावज्रच्छेदकप्रज्ञापारमिता वज्रच्छेदकप्रज्ञापारमिते वज्रच्छेदकप्रज्ञापारमिताः
सम्बोधनम्वज्रच्छेदकप्रज्ञापारमिते वज्रच्छेदकप्रज्ञापारमिते वज्रच्छेदकप्रज्ञापारमिताः
द्वितीयावज्रच्छेदकप्रज्ञापारमिताम् वज्रच्छेदकप्रज्ञापारमिते वज्रच्छेदकप्रज्ञापारमिताः
तृतीयावज्रच्छेदकप्रज्ञापारमितया वज्रच्छेदकप्रज्ञापारमिताभ्याम् वज्रच्छेदकप्रज्ञापारमिताभिः
चतुर्थीवज्रच्छेदकप्रज्ञापारमितायै वज्रच्छेदकप्रज्ञापारमिताभ्याम् वज्रच्छेदकप्रज्ञापारमिताभ्यः
पञ्चमीवज्रच्छेदकप्रज्ञापारमितायाः वज्रच्छेदकप्रज्ञापारमिताभ्याम् वज्रच्छेदकप्रज्ञापारमिताभ्यः
षष्ठीवज्रच्छेदकप्रज्ञापारमितायाः वज्रच्छेदकप्रज्ञापारमितयोः वज्रच्छेदकप्रज्ञापारमितानाम्
सप्तमीवज्रच्छेदकप्रज्ञापारमितायाम् वज्रच्छेदकप्रज्ञापारमितयोः वज्रच्छेदकप्रज्ञापारमितासु

अव्यय ॰वज्रच्छेदकप्रज्ञापारमितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria