सुबन्तावली ?वज्रभट्टीय

Roma

नपुंसकम्एकद्विबहु
प्रथमावज्रभट्टीयम् वज्रभट्टीये वज्रभट्टीयानि
सम्बोधनम्वज्रभट्टीय वज्रभट्टीये वज्रभट्टीयानि
द्वितीयावज्रभट्टीयम् वज्रभट्टीये वज्रभट्टीयानि
तृतीयावज्रभट्टीयेन वज्रभट्टीयाभ्याम् वज्रभट्टीयैः
चतुर्थीवज्रभट्टीयाय वज्रभट्टीयाभ्याम् वज्रभट्टीयेभ्यः
पञ्चमीवज्रभट्टीयात् वज्रभट्टीयाभ्याम् वज्रभट्टीयेभ्यः
षष्ठीवज्रभट्टीयस्य वज्रभट्टीययोः वज्रभट्टीयानाम्
सप्तमीवज्रभट्टीये वज्रभट्टीययोः वज्रभट्टीयेषु

समास वज्रभट्टीय

अव्यय ॰वज्रभट्टीयम् ॰वज्रभट्टीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria