सुबन्तावली ?वज्राशनिविभूषित

Roma

पुमान्एकद्विबहु
प्रथमावज्राशनिविभूषितः वज्राशनिविभूषितौ वज्राशनिविभूषिताः
सम्बोधनम्वज्राशनिविभूषित वज्राशनिविभूषितौ वज्राशनिविभूषिताः
द्वितीयावज्राशनिविभूषितम् वज्राशनिविभूषितौ वज्राशनिविभूषितान्
तृतीयावज्राशनिविभूषितेन वज्राशनिविभूषिताभ्याम् वज्राशनिविभूषितैः वज्राशनिविभूषितेभिः
चतुर्थीवज्राशनिविभूषिताय वज्राशनिविभूषिताभ्याम् वज्राशनिविभूषितेभ्यः
पञ्चमीवज्राशनिविभूषितात् वज्राशनिविभूषिताभ्याम् वज्राशनिविभूषितेभ्यः
षष्ठीवज्राशनिविभूषितस्य वज्राशनिविभूषितयोः वज्राशनिविभूषितानाम्
सप्तमीवज्राशनिविभूषिते वज्राशनिविभूषितयोः वज्राशनिविभूषितेषु

समास वज्राशनिविभूषित

अव्यय ॰वज्राशनिविभूषितम् ॰वज्राशनिविभूषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria