Declension table of ?vajitavatī

Deva

FeminineSingularDualPlural
Nominativevajitavatī vajitavatyau vajitavatyaḥ
Vocativevajitavati vajitavatyau vajitavatyaḥ
Accusativevajitavatīm vajitavatyau vajitavatīḥ
Instrumentalvajitavatyā vajitavatībhyām vajitavatībhiḥ
Dativevajitavatyai vajitavatībhyām vajitavatībhyaḥ
Ablativevajitavatyāḥ vajitavatībhyām vajitavatībhyaḥ
Genitivevajitavatyāḥ vajitavatyoḥ vajitavatīnām
Locativevajitavatyām vajitavatyoḥ vajitavatīṣu

Compound vajitavati - vajitavatī -

Adverb -vajitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria