Declension table of ?vajitavat

Deva

MasculineSingularDualPlural
Nominativevajitavān vajitavantau vajitavantaḥ
Vocativevajitavan vajitavantau vajitavantaḥ
Accusativevajitavantam vajitavantau vajitavataḥ
Instrumentalvajitavatā vajitavadbhyām vajitavadbhiḥ
Dativevajitavate vajitavadbhyām vajitavadbhyaḥ
Ablativevajitavataḥ vajitavadbhyām vajitavadbhyaḥ
Genitivevajitavataḥ vajitavatoḥ vajitavatām
Locativevajitavati vajitavatoḥ vajitavatsu

Compound vajitavat -

Adverb -vajitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria