Declension table of ?vajayitavya

Deva

NeuterSingularDualPlural
Nominativevajayitavyam vajayitavye vajayitavyāni
Vocativevajayitavya vajayitavye vajayitavyāni
Accusativevajayitavyam vajayitavye vajayitavyāni
Instrumentalvajayitavyena vajayitavyābhyām vajayitavyaiḥ
Dativevajayitavyāya vajayitavyābhyām vajayitavyebhyaḥ
Ablativevajayitavyāt vajayitavyābhyām vajayitavyebhyaḥ
Genitivevajayitavyasya vajayitavyayoḥ vajayitavyānām
Locativevajayitavye vajayitavyayoḥ vajayitavyeṣu

Compound vajayitavya -

Adverb -vajayitavyam -vajayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria