Declension table of ?vajayitavya

Deva

MasculineSingularDualPlural
Nominativevajayitavyaḥ vajayitavyau vajayitavyāḥ
Vocativevajayitavya vajayitavyau vajayitavyāḥ
Accusativevajayitavyam vajayitavyau vajayitavyān
Instrumentalvajayitavyena vajayitavyābhyām vajayitavyaiḥ vajayitavyebhiḥ
Dativevajayitavyāya vajayitavyābhyām vajayitavyebhyaḥ
Ablativevajayitavyāt vajayitavyābhyām vajayitavyebhyaḥ
Genitivevajayitavyasya vajayitavyayoḥ vajayitavyānām
Locativevajayitavye vajayitavyayoḥ vajayitavyeṣu

Compound vajayitavya -

Adverb -vajayitavyam -vajayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria