सुबन्तावली ?वजयत्

Roma

पुमान्एकद्विबहु
प्रथमावजयन् वजयन्तौ वजयन्तः
सम्बोधनम्वजयन् वजयन्तौ वजयन्तः
द्वितीयावजयन्तम् वजयन्तौ वजयतः
तृतीयावजयता वजयद्भ्याम् वजयद्भिः
चतुर्थीवजयते वजयद्भ्याम् वजयद्भ्यः
पञ्चमीवजयतः वजयद्भ्याम् वजयद्भ्यः
षष्ठीवजयतः वजयतोः वजयताम्
सप्तमीवजयति वजयतोः वजयत्सु

समास वजयत्

अव्यय ॰वजयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria