Declension table of ?vajayat

Deva

MasculineSingularDualPlural
Nominativevajayan vajayantau vajayantaḥ
Vocativevajayan vajayantau vajayantaḥ
Accusativevajayantam vajayantau vajayataḥ
Instrumentalvajayatā vajayadbhyām vajayadbhiḥ
Dativevajayate vajayadbhyām vajayadbhyaḥ
Ablativevajayataḥ vajayadbhyām vajayadbhyaḥ
Genitivevajayataḥ vajayatoḥ vajayatām
Locativevajayati vajayatoḥ vajayatsu

Compound vajayat -

Adverb -vajayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria