सुबन्तावली ?वजत्

Roma

पुमान्एकद्विबहु
प्रथमावजन् वजन्तौ वजन्तः
सम्बोधनम्वजन् वजन्तौ वजन्तः
द्वितीयावजन्तम् वजन्तौ वजतः
तृतीयावजता वजद्भ्याम् वजद्भिः
चतुर्थीवजते वजद्भ्याम् वजद्भ्यः
पञ्चमीवजतः वजद्भ्याम् वजद्भ्यः
षष्ठीवजतः वजतोः वजताम्
सप्तमीवजति वजतोः वजत्सु

समास वजत्

अव्यय ॰वजन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria