Declension table of ?vajantī

Deva

FeminineSingularDualPlural
Nominativevajantī vajantyau vajantyaḥ
Vocativevajanti vajantyau vajantyaḥ
Accusativevajantīm vajantyau vajantīḥ
Instrumentalvajantyā vajantībhyām vajantībhiḥ
Dativevajantyai vajantībhyām vajantībhyaḥ
Ablativevajantyāḥ vajantībhyām vajantībhyaḥ
Genitivevajantyāḥ vajantyoḥ vajantīnām
Locativevajantyām vajantyoḥ vajantīṣu

Compound vajanti - vajantī -

Adverb -vajanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria