सुबन्तावली ?वैश्यरता

Roma

स्त्रीएकद्विबहु
प्रथमावैश्यरता वैश्यरते वैश्यरताः
सम्बोधनम्वैश्यरते वैश्यरते वैश्यरताः
द्वितीयावैश्यरताम् वैश्यरते वैश्यरताः
तृतीयावैश्यरतया वैश्यरताभ्याम् वैश्यरताभिः
चतुर्थीवैश्यरतायै वैश्यरताभ्याम् वैश्यरताभ्यः
पञ्चमीवैश्यरतायाः वैश्यरताभ्याम् वैश्यरताभ्यः
षष्ठीवैश्यरतायाः वैश्यरतयोः वैश्यरतानाम्
सप्तमीवैश्यरतायाम् वैश्यरतयोः वैश्यरतासु

अव्यय ॰वैश्यरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria