सुबन्तावली ?वैश्यकर्मपुस्तक

Roma

नपुंसकम्एकद्विबहु
प्रथमावैश्यकर्मपुस्तकम् वैश्यकर्मपुस्तके वैश्यकर्मपुस्तकानि
सम्बोधनम्वैश्यकर्मपुस्तक वैश्यकर्मपुस्तके वैश्यकर्मपुस्तकानि
द्वितीयावैश्यकर्मपुस्तकम् वैश्यकर्मपुस्तके वैश्यकर्मपुस्तकानि
तृतीयावैश्यकर्मपुस्तकेन वैश्यकर्मपुस्तकाभ्याम् वैश्यकर्मपुस्तकैः
चतुर्थीवैश्यकर्मपुस्तकाय वैश्यकर्मपुस्तकाभ्याम् वैश्यकर्मपुस्तकेभ्यः
पञ्चमीवैश्यकर्मपुस्तकात् वैश्यकर्मपुस्तकाभ्याम् वैश्यकर्मपुस्तकेभ्यः
षष्ठीवैश्यकर्मपुस्तकस्य वैश्यकर्मपुस्तकयोः वैश्यकर्मपुस्तकानाम्
सप्तमीवैश्यकर्मपुस्तके वैश्यकर्मपुस्तकयोः वैश्यकर्मपुस्तकेषु

समास वैश्यकर्मपुस्तक

अव्यय ॰वैश्यकर्मपुस्तकम् ॰वैश्यकर्मपुस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria