सुबन्तावली ?वैश्वसृजप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमावैश्वसृजप्रयोगः वैश्वसृजप्रयोगौ वैश्वसृजप्रयोगाः
सम्बोधनम्वैश्वसृजप्रयोग वैश्वसृजप्रयोगौ वैश्वसृजप्रयोगाः
द्वितीयावैश्वसृजप्रयोगम् वैश्वसृजप्रयोगौ वैश्वसृजप्रयोगान्
तृतीयावैश्वसृजप्रयोगेण वैश्वसृजप्रयोगाभ्याम् वैश्वसृजप्रयोगैः वैश्वसृजप्रयोगेभिः
चतुर्थीवैश्वसृजप्रयोगाय वैश्वसृजप्रयोगाभ्याम् वैश्वसृजप्रयोगेभ्यः
पञ्चमीवैश्वसृजप्रयोगात् वैश्वसृजप्रयोगाभ्याम् वैश्वसृजप्रयोगेभ्यः
षष्ठीवैश्वसृजप्रयोगस्य वैश्वसृजप्रयोगयोः वैश्वसृजप्रयोगाणाम्
सप्तमीवैश्वसृजप्रयोगे वैश्वसृजप्रयोगयोः वैश्वसृजप्रयोगेषु

समास वैश्वसृजप्रयोग

अव्यय ॰वैश्वसृजप्रयोगम् ॰वैश्वसृजप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria