सुबन्तावली ?वैश्वकर्मण

Roma

पुमान्एकद्विबहु
प्रथमावैश्वकर्मणः वैश्वकर्मणौ वैश्वकर्मणाः
सम्बोधनम्वैश्वकर्मण वैश्वकर्मणौ वैश्वकर्मणाः
द्वितीयावैश्वकर्मणम् वैश्वकर्मणौ वैश्वकर्मणान्
तृतीयावैश्वकर्मणेन वैश्वकर्मणाभ्याम् वैश्वकर्मणैः वैश्वकर्मणेभिः
चतुर्थीवैश्वकर्मणाय वैश्वकर्मणाभ्याम् वैश्वकर्मणेभ्यः
पञ्चमीवैश्वकर्मणात् वैश्वकर्मणाभ्याम् वैश्वकर्मणेभ्यः
षष्ठीवैश्वकर्मणस्य वैश्वकर्मणयोः वैश्वकर्मणानाम्
सप्तमीवैश्वकर्मणे वैश्वकर्मणयोः वैश्वकर्मणेषु

समास वैश्वकर्मण

अव्यय ॰वैश्वकर्मणम् ॰वैश्वकर्मणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria