सुबन्तावली ?वैश्वदेवाग्नि

Roma

पुमान्एकद्विबहु
प्रथमावैश्वदेवाग्निः वैश्वदेवाग्नी वैश्वदेवाग्नयः
सम्बोधनम्वैश्वदेवाग्ने वैश्वदेवाग्नी वैश्वदेवाग्नयः
द्वितीयावैश्वदेवाग्निम् वैश्वदेवाग्नी वैश्वदेवाग्नीन्
तृतीयावैश्वदेवाग्निना वैश्वदेवाग्निभ्याम् वैश्वदेवाग्निभिः
चतुर्थीवैश्वदेवाग्नये वैश्वदेवाग्निभ्याम् वैश्वदेवाग्निभ्यः
पञ्चमीवैश्वदेवाग्नेः वैश्वदेवाग्निभ्याम् वैश्वदेवाग्निभ्यः
षष्ठीवैश्वदेवाग्नेः वैश्वदेवाग्न्योः वैश्वदेवाग्नीनाम्
सप्तमीवैश्वदेवाग्नौ वैश्वदेवाग्न्योः वैश्वदेवाग्निषु

समास वैश्वदेवाग्नि

अव्यय ॰वैश्वदेवाग्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria