Declension table of vaiśvadeva

Deva

NeuterSingularDualPlural
Nominativevaiśvadevam vaiśvadeve vaiśvadevāni
Vocativevaiśvadeva vaiśvadeve vaiśvadevāni
Accusativevaiśvadevam vaiśvadeve vaiśvadevāni
Instrumentalvaiśvadevena vaiśvadevābhyām vaiśvadevaiḥ
Dativevaiśvadevāya vaiśvadevābhyām vaiśvadevebhyaḥ
Ablativevaiśvadevāt vaiśvadevābhyām vaiśvadevebhyaḥ
Genitivevaiśvadevasya vaiśvadevayoḥ vaiśvadevānām
Locativevaiśvadeve vaiśvadevayoḥ vaiśvadeveṣu

Compound vaiśvadeva -

Adverb -vaiśvadevam -vaiśvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria