Declension table of vaiśvadeva

Deva

MasculineSingularDualPlural
Nominativevaiśvadevaḥ vaiśvadevau vaiśvadevāḥ
Vocativevaiśvadeva vaiśvadevau vaiśvadevāḥ
Accusativevaiśvadevam vaiśvadevau vaiśvadevān
Instrumentalvaiśvadevena vaiśvadevābhyām vaiśvadevaiḥ vaiśvadevebhiḥ
Dativevaiśvadevāya vaiśvadevābhyām vaiśvadevebhyaḥ
Ablativevaiśvadevāt vaiśvadevābhyām vaiśvadevebhyaḥ
Genitivevaiśvadevasya vaiśvadevayoḥ vaiśvadevānām
Locativevaiśvadeve vaiśvadevayoḥ vaiśvadeveṣu

Compound vaiśvadeva -

Adverb -vaiśvadevam -vaiśvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria