सुबन्तावली ?वैश्वानरवता

Roma

स्त्रीएकद्विबहु
प्रथमावैश्वानरवता वैश्वानरवते वैश्वानरवताः
सम्बोधनम्वैश्वानरवते वैश्वानरवते वैश्वानरवताः
द्वितीयावैश्वानरवताम् वैश्वानरवते वैश्वानरवताः
तृतीयावैश्वानरवतया वैश्वानरवताभ्याम् वैश्वानरवताभिः
चतुर्थीवैश्वानरवतायै वैश्वानरवताभ्याम् वैश्वानरवताभ्यः
पञ्चमीवैश्वानरवतायाः वैश्वानरवताभ्याम् वैश्वानरवताभ्यः
षष्ठीवैश्वानरवतायाः वैश्वानरवतयोः वैश्वानरवतानाम्
सप्तमीवैश्वानरवतायाम् वैश्वानरवतयोः वैश्वानरवतासु

अव्यय ॰वैश्वानरवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria