सुबन्तावली ?वैश्वानरवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावैश्वानरवत् वैश्वानरवन्ती वैश्वानरवती वैश्वानरवन्ति
सम्बोधनम्वैश्वानरवत् वैश्वानरवन्ती वैश्वानरवती वैश्वानरवन्ति
द्वितीयावैश्वानरवत् वैश्वानरवन्ती वैश्वानरवती वैश्वानरवन्ति
तृतीयावैश्वानरवता वैश्वानरवद्भ्याम् वैश्वानरवद्भिः
चतुर्थीवैश्वानरवते वैश्वानरवद्भ्याम् वैश्वानरवद्भ्यः
पञ्चमीवैश्वानरवतः वैश्वानरवद्भ्याम् वैश्वानरवद्भ्यः
षष्ठीवैश्वानरवतः वैश्वानरवतोः वैश्वानरवताम्
सप्तमीवैश्वानरवति वैश्वानरवतोः वैश्वानरवत्सु

अव्यय ॰वैश्वानरवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria