सुबन्तावली ?वैश्वानरपथ

Roma

पुमान्एकद्विबहु
प्रथमावैश्वानरपथः वैश्वानरपथौ वैश्वानरपथाः
सम्बोधनम्वैश्वानरपथ वैश्वानरपथौ वैश्वानरपथाः
द्वितीयावैश्वानरपथम् वैश्वानरपथौ वैश्वानरपथान्
तृतीयावैश्वानरपथेन वैश्वानरपथाभ्याम् वैश्वानरपथैः वैश्वानरपथेभिः
चतुर्थीवैश्वानरपथाय वैश्वानरपथाभ्याम् वैश्वानरपथेभ्यः
पञ्चमीवैश्वानरपथात् वैश्वानरपथाभ्याम् वैश्वानरपथेभ्यः
षष्ठीवैश्वानरपथस्य वैश्वानरपथयोः वैश्वानरपथानाम्
सप्तमीवैश्वानरपथे वैश्वानरपथयोः वैश्वानरपथेषु

समास वैश्वानरपथ

अव्यय ॰वैश्वानरपथम् ॰वैश्वानरपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria