सुबन्तावली ?वैश्वानरज्येष्ठा

Roma

स्त्रीएकद्विबहु
प्रथमावैश्वानरज्येष्ठा वैश्वानरज्येष्ठे वैश्वानरज्येष्ठाः
सम्बोधनम्वैश्वानरज्येष्ठे वैश्वानरज्येष्ठे वैश्वानरज्येष्ठाः
द्वितीयावैश्वानरज्येष्ठाम् वैश्वानरज्येष्ठे वैश्वानरज्येष्ठाः
तृतीयावैश्वानरज्येष्ठया वैश्वानरज्येष्ठाभ्याम् वैश्वानरज्येष्ठाभिः
चतुर्थीवैश्वानरज्येष्ठायै वैश्वानरज्येष्ठाभ्याम् वैश्वानरज्येष्ठाभ्यः
पञ्चमीवैश्वानरज्येष्ठायाः वैश्वानरज्येष्ठाभ्याम् वैश्वानरज्येष्ठाभ्यः
षष्ठीवैश्वानरज्येष्ठायाः वैश्वानरज्येष्ठयोः वैश्वानरज्येष्ठानाम्
सप्तमीवैश्वानरज्येष्ठायाम् वैश्वानरज्येष्ठयोः वैश्वानरज्येष्ठासु

अव्यय ॰वैश्वानरज्येष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria