सुबन्तावली ?वैश्वानरज्येष्ठ

Roma

नपुंसकम्एकद्विबहु
प्रथमावैश्वानरज्येष्ठम् वैश्वानरज्येष्ठे वैश्वानरज्येष्ठानि
सम्बोधनम्वैश्वानरज्येष्ठ वैश्वानरज्येष्ठे वैश्वानरज्येष्ठानि
द्वितीयावैश्वानरज्येष्ठम् वैश्वानरज्येष्ठे वैश्वानरज्येष्ठानि
तृतीयावैश्वानरज्येष्ठेन वैश्वानरज्येष्ठाभ्याम् वैश्वानरज्येष्ठैः
चतुर्थीवैश्वानरज्येष्ठाय वैश्वानरज्येष्ठाभ्याम् वैश्वानरज्येष्ठेभ्यः
पञ्चमीवैश्वानरज्येष्ठात् वैश्वानरज्येष्ठाभ्याम् वैश्वानरज्येष्ठेभ्यः
षष्ठीवैश्वानरज्येष्ठस्य वैश्वानरज्येष्ठयोः वैश्वानरज्येष्ठानाम्
सप्तमीवैश्वानरज्येष्ठे वैश्वानरज्येष्ठयोः वैश्वानरज्येष्ठेषु

समास वैश्वानरज्येष्ठ

अव्यय ॰वैश्वानरज्येष्ठम् ॰वैश्वानरज्येष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria