सुबन्तावली ?वैश्वामित्रिक

Roma

पुमान्एकद्विबहु
प्रथमावैश्वामित्रिकः वैश्वामित्रिकौ वैश्वामित्रिकाः
सम्बोधनम्वैश्वामित्रिक वैश्वामित्रिकौ वैश्वामित्रिकाः
द्वितीयावैश्वामित्रिकम् वैश्वामित्रिकौ वैश्वामित्रिकान्
तृतीयावैश्वामित्रिकेण वैश्वामित्रिकाभ्याम् वैश्वामित्रिकैः वैश्वामित्रिकेभिः
चतुर्थीवैश्वामित्रिकाय वैश्वामित्रिकाभ्याम् वैश्वामित्रिकेभ्यः
पञ्चमीवैश्वामित्रिकात् वैश्वामित्रिकाभ्याम् वैश्वामित्रिकेभ्यः
षष्ठीवैश्वामित्रिकस्य वैश्वामित्रिकयोः वैश्वामित्रिकाणाम्
सप्तमीवैश्वामित्रिके वैश्वामित्रिकयोः वैश्वामित्रिकेषु

समास वैश्वामित्रिक

अव्यय ॰वैश्वामित्रिकम् ॰वैश्वामित्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria