Declension table of ?vaiśīputra

Deva

MasculineSingularDualPlural
Nominativevaiśīputraḥ vaiśīputrau vaiśīputrāḥ
Vocativevaiśīputra vaiśīputrau vaiśīputrāḥ
Accusativevaiśīputram vaiśīputrau vaiśīputrān
Instrumentalvaiśīputreṇa vaiśīputrābhyām vaiśīputraiḥ vaiśīputrebhiḥ
Dativevaiśīputrāya vaiśīputrābhyām vaiśīputrebhyaḥ
Ablativevaiśīputrāt vaiśīputrābhyām vaiśīputrebhyaḥ
Genitivevaiśīputrasya vaiśīputrayoḥ vaiśīputrāṇām
Locativevaiśīputre vaiśīputrayoḥ vaiśīputreṣu

Compound vaiśīputra -

Adverb -vaiśīputram -vaiśīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria