सुबन्तावली ?वैशेषिकदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमावैशेषिकदर्शनम् वैशेषिकदर्शने वैशेषिकदर्शनानि
सम्बोधनम्वैशेषिकदर्शन वैशेषिकदर्शने वैशेषिकदर्शनानि
द्वितीयावैशेषिकदर्शनम् वैशेषिकदर्शने वैशेषिकदर्शनानि
तृतीयावैशेषिकदर्शनेन वैशेषिकदर्शनाभ्याम् वैशेषिकदर्शनैः
चतुर्थीवैशेषिकदर्शनाय वैशेषिकदर्शनाभ्याम् वैशेषिकदर्शनेभ्यः
पञ्चमीवैशेषिकदर्शनात् वैशेषिकदर्शनाभ्याम् वैशेषिकदर्शनेभ्यः
षष्ठीवैशेषिकदर्शनस्य वैशेषिकदर्शनयोः वैशेषिकदर्शनानाम्
सप्तमीवैशेषिकदर्शने वैशेषिकदर्शनयोः वैशेषिकदर्शनेषु

समास वैशेषिकदर्शन

अव्यय ॰वैशेषिकदर्शनम् ॰वैशेषिकदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria