सुबन्तावली ?वैशेषिकादिषड्दर्शनविशेषवर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमावैशेषिकादिषड्दर्शनविशेषवर्णनम् वैशेषिकादिषड्दर्शनविशेषवर्णने वैशेषिकादिषड्दर्शनविशेषवर्णनानि
सम्बोधनम्वैशेषिकादिषड्दर्शनविशेषवर्णन वैशेषिकादिषड्दर्शनविशेषवर्णने वैशेषिकादिषड्दर्शनविशेषवर्णनानि
द्वितीयावैशेषिकादिषड्दर्शनविशेषवर्णनम् वैशेषिकादिषड्दर्शनविशेषवर्णने वैशेषिकादिषड्दर्शनविशेषवर्णनानि
तृतीयावैशेषिकादिषड्दर्शनविशेषवर्णनेन वैशेषिकादिषड्दर्शनविशेषवर्णनाभ्याम् वैशेषिकादिषड्दर्शनविशेषवर्णनैः
चतुर्थीवैशेषिकादिषड्दर्शनविशेषवर्णनाय वैशेषिकादिषड्दर्शनविशेषवर्णनाभ्याम् वैशेषिकादिषड्दर्शनविशेषवर्णनेभ्यः
पञ्चमीवैशेषिकादिषड्दर्शनविशेषवर्णनात् वैशेषिकादिषड्दर्शनविशेषवर्णनाभ्याम् वैशेषिकादिषड्दर्शनविशेषवर्णनेभ्यः
षष्ठीवैशेषिकादिषड्दर्शनविशेषवर्णनस्य वैशेषिकादिषड्दर्शनविशेषवर्णनयोः वैशेषिकादिषड्दर्शनविशेषवर्णनानाम्
सप्तमीवैशेषिकादिषड्दर्शनविशेषवर्णने वैशेषिकादिषड्दर्शनविशेषवर्णनयोः वैशेषिकादिषड्दर्शनविशेषवर्णनेषु

समास वैशेषिकादिषड्दर्शनविशेषवर्णन

अव्यय ॰वैशेषिकादिषड्दर्शनविशेषवर्णनम् ॰वैशेषिकादिषड्दर्शनविशेषवर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria