Declension table of ?vaiśeṣikā

Deva

FeminineSingularDualPlural
Nominativevaiśeṣikā vaiśeṣike vaiśeṣikāḥ
Vocativevaiśeṣike vaiśeṣike vaiśeṣikāḥ
Accusativevaiśeṣikām vaiśeṣike vaiśeṣikāḥ
Instrumentalvaiśeṣikayā vaiśeṣikābhyām vaiśeṣikābhiḥ
Dativevaiśeṣikāyai vaiśeṣikābhyām vaiśeṣikābhyaḥ
Ablativevaiśeṣikāyāḥ vaiśeṣikābhyām vaiśeṣikābhyaḥ
Genitivevaiśeṣikāyāḥ vaiśeṣikayoḥ vaiśeṣikāṇām
Locativevaiśeṣikāyām vaiśeṣikayoḥ vaiśeṣikāsu

Adverb -vaiśeṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria