Declension table of vaiyākaraṇasiddhāntamañjūṣā

Deva

FeminineSingularDualPlural
Nominativevaiyākaraṇasiddhāntamañjūṣā vaiyākaraṇasiddhāntamañjūṣe vaiyākaraṇasiddhāntamañjūṣāḥ
Vocativevaiyākaraṇasiddhāntamañjūṣe vaiyākaraṇasiddhāntamañjūṣe vaiyākaraṇasiddhāntamañjūṣāḥ
Accusativevaiyākaraṇasiddhāntamañjūṣām vaiyākaraṇasiddhāntamañjūṣe vaiyākaraṇasiddhāntamañjūṣāḥ
Instrumentalvaiyākaraṇasiddhāntamañjūṣayā vaiyākaraṇasiddhāntamañjūṣābhyām vaiyākaraṇasiddhāntamañjūṣābhiḥ
Dativevaiyākaraṇasiddhāntamañjūṣāyai vaiyākaraṇasiddhāntamañjūṣābhyām vaiyākaraṇasiddhāntamañjūṣābhyaḥ
Ablativevaiyākaraṇasiddhāntamañjūṣāyāḥ vaiyākaraṇasiddhāntamañjūṣābhyām vaiyākaraṇasiddhāntamañjūṣābhyaḥ
Genitivevaiyākaraṇasiddhāntamañjūṣāyāḥ vaiyākaraṇasiddhāntamañjūṣayoḥ vaiyākaraṇasiddhāntamañjūṣāṇām
Locativevaiyākaraṇasiddhāntamañjūṣāyām vaiyākaraṇasiddhāntamañjūṣayoḥ vaiyākaraṇasiddhāntamañjūṣāsu

Adverb -vaiyākaraṇasiddhāntamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria