सुबन्तावली ?वैयाकरणपदमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमावैयाकरणपदमञ्जरी वैयाकरणपदमञ्जर्यौ वैयाकरणपदमञ्जर्यः
सम्बोधनम्वैयाकरणपदमञ्जरि वैयाकरणपदमञ्जर्यौ वैयाकरणपदमञ्जर्यः
द्वितीयावैयाकरणपदमञ्जरीम् वैयाकरणपदमञ्जर्यौ वैयाकरणपदमञ्जरीः
तृतीयावैयाकरणपदमञ्जर्या वैयाकरणपदमञ्जरीभ्याम् वैयाकरणपदमञ्जरीभिः
चतुर्थीवैयाकरणपदमञ्जर्यै वैयाकरणपदमञ्जरीभ्याम् वैयाकरणपदमञ्जरीभ्यः
पञ्चमीवैयाकरणपदमञ्जर्याः वैयाकरणपदमञ्जरीभ्याम् वैयाकरणपदमञ्जरीभ्यः
षष्ठीवैयाकरणपदमञ्जर्याः वैयाकरणपदमञ्जर्योः वैयाकरणपदमञ्जरीणाम्
सप्तमीवैयाकरणपदमञ्जर्याम् वैयाकरणपदमञ्जर्योः वैयाकरणपदमञ्जरीषु

समास वैयाकरणपदमञ्जरि वैयाकरणपदमञ्जरी

अव्यय ॰वैयाकरणपदमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria