सुबन्तावली ?वैयाकरणमञ्जूषा

Roma

स्त्रीएकद्विबहु
प्रथमावैयाकरणमञ्जूषा वैयाकरणमञ्जूषे वैयाकरणमञ्जूषाः
सम्बोधनम्वैयाकरणमञ्जूषे वैयाकरणमञ्जूषे वैयाकरणमञ्जूषाः
द्वितीयावैयाकरणमञ्जूषाम् वैयाकरणमञ्जूषे वैयाकरणमञ्जूषाः
तृतीयावैयाकरणमञ्जूषया वैयाकरणमञ्जूषाभ्याम् वैयाकरणमञ्जूषाभिः
चतुर्थीवैयाकरणमञ्जूषायै वैयाकरणमञ्जूषाभ्याम् वैयाकरणमञ्जूषाभ्यः
पञ्चमीवैयाकरणमञ्जूषायाः वैयाकरणमञ्जूषाभ्याम् वैयाकरणमञ्जूषाभ्यः
षष्ठीवैयाकरणमञ्जूषायाः वैयाकरणमञ्जूषयोः वैयाकरणमञ्जूषाणाम्
सप्तमीवैयाकरणमञ्जूषायाम् वैयाकरणमञ्जूषयोः वैयाकरणमञ्जूषासु

अव्यय ॰वैयाकरणमञ्जूषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria