सुबन्तावली ?वैयाकरणहस्तिन्

Roma

पुमान्एकद्विबहु
प्रथमावैयाकरणहस्ती वैयाकरणहस्तिनौ वैयाकरणहस्तिनः
सम्बोधनम्वैयाकरणहस्तिन् वैयाकरणहस्तिनौ वैयाकरणहस्तिनः
द्वितीयावैयाकरणहस्तिनम् वैयाकरणहस्तिनौ वैयाकरणहस्तिनः
तृतीयावैयाकरणहस्तिना वैयाकरणहस्तिभ्याम् वैयाकरणहस्तिभिः
चतुर्थीवैयाकरणहस्तिने वैयाकरणहस्तिभ्याम् वैयाकरणहस्तिभ्यः
पञ्चमीवैयाकरणहस्तिनः वैयाकरणहस्तिभ्याम् वैयाकरणहस्तिभ्यः
षष्ठीवैयाकरणहस्तिनः वैयाकरणहस्तिनोः वैयाकरणहस्तिनाम्
सप्तमीवैयाकरणहस्तिनि वैयाकरणहस्तिनोः वैयाकरणहस्तिषु

समास वैयाकरणहस्ति

अव्यय ॰वैयाकरणहस्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria