सुबन्तावली ?वैयाकरणभूषणसर्वस्व

Roma

नपुंसकम्एकद्विबहु
प्रथमावैयाकरणभूषणसर्वस्वम् वैयाकरणभूषणसर्वस्वे वैयाकरणभूषणसर्वस्वानि
सम्बोधनम्वैयाकरणभूषणसर्वस्व वैयाकरणभूषणसर्वस्वे वैयाकरणभूषणसर्वस्वानि
द्वितीयावैयाकरणभूषणसर्वस्वम् वैयाकरणभूषणसर्वस्वे वैयाकरणभूषणसर्वस्वानि
तृतीयावैयाकरणभूषणसर्वस्वेन वैयाकरणभूषणसर्वस्वाभ्याम् वैयाकरणभूषणसर्वस्वैः
चतुर्थीवैयाकरणभूषणसर्वस्वाय वैयाकरणभूषणसर्वस्वाभ्याम् वैयाकरणभूषणसर्वस्वेभ्यः
पञ्चमीवैयाकरणभूषणसर्वस्वात् वैयाकरणभूषणसर्वस्वाभ्याम् वैयाकरणभूषणसर्वस्वेभ्यः
षष्ठीवैयाकरणभूषणसर्वस्वस्य वैयाकरणभूषणसर्वस्वयोः वैयाकरणभूषणसर्वस्वानाम्
सप्तमीवैयाकरणभूषणसर्वस्वे वैयाकरणभूषणसर्वस्वयोः वैयाकरणभूषणसर्वस्वेषु

समास वैयाकरणभूषणसर्वस्व

अव्यय ॰वैयाकरणभूषणसर्वस्वम् ॰वैयाकरणभूषणसर्वस्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria