सुबन्तावली ?वैयाकरणभूषणसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमावैयाकरणभूषणसङ्ग्रहः वैयाकरणभूषणसङ्ग्रहौ वैयाकरणभूषणसङ्ग्रहाः
सम्बोधनम्वैयाकरणभूषणसङ्ग्रह वैयाकरणभूषणसङ्ग्रहौ वैयाकरणभूषणसङ्ग्रहाः
द्वितीयावैयाकरणभूषणसङ्ग्रहम् वैयाकरणभूषणसङ्ग्रहौ वैयाकरणभूषणसङ्ग्रहान्
तृतीयावैयाकरणभूषणसङ्ग्रहेण वैयाकरणभूषणसङ्ग्रहाभ्याम् वैयाकरणभूषणसङ्ग्रहैः वैयाकरणभूषणसङ्ग्रहेभिः
चतुर्थीवैयाकरणभूषणसङ्ग्रहाय वैयाकरणभूषणसङ्ग्रहाभ्याम् वैयाकरणभूषणसङ्ग्रहेभ्यः
पञ्चमीवैयाकरणभूषणसङ्ग्रहात् वैयाकरणभूषणसङ्ग्रहाभ्याम् वैयाकरणभूषणसङ्ग्रहेभ्यः
षष्ठीवैयाकरणभूषणसङ्ग्रहस्य वैयाकरणभूषणसङ्ग्रहयोः वैयाकरणभूषणसङ्ग्रहाणाम्
सप्तमीवैयाकरणभूषणसङ्ग्रहे वैयाकरणभूषणसङ्ग्रहयोः वैयाकरणभूषणसङ्ग्रहेषु

समास वैयाकरणभूषणसङ्ग्रह

अव्यय ॰वैयाकरणभूषणसङ्ग्रहम् ॰वैयाकरणभूषणसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria