सुबन्तावली ?वैयाघ्रपरिच्छद

Roma

नपुंसकम्एकद्विबहु
प्रथमावैयाघ्रपरिच्छदम् वैयाघ्रपरिच्छदे वैयाघ्रपरिच्छदानि
सम्बोधनम्वैयाघ्रपरिच्छद वैयाघ्रपरिच्छदे वैयाघ्रपरिच्छदानि
द्वितीयावैयाघ्रपरिच्छदम् वैयाघ्रपरिच्छदे वैयाघ्रपरिच्छदानि
तृतीयावैयाघ्रपरिच्छदेन वैयाघ्रपरिच्छदाभ्याम् वैयाघ्रपरिच्छदैः
चतुर्थीवैयाघ्रपरिच्छदाय वैयाघ्रपरिच्छदाभ्याम् वैयाघ्रपरिच्छदेभ्यः
पञ्चमीवैयाघ्रपरिच्छदात् वैयाघ्रपरिच्छदाभ्याम् वैयाघ्रपरिच्छदेभ्यः
षष्ठीवैयाघ्रपरिच्छदस्य वैयाघ्रपरिच्छदयोः वैयाघ्रपरिच्छदानाम्
सप्तमीवैयाघ्रपरिच्छदे वैयाघ्रपरिच्छदयोः वैयाघ्रपरिच्छदेषु

समास वैयाघ्रपरिच्छद

अव्यय ॰वैयाघ्रपरिच्छदम् ॰वैयाघ्रपरिच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria