सुबन्तावली ?वैतसक

Roma

पुमान्एकद्विबहु
प्रथमावैतसकः वैतसकौ वैतसकाः
सम्बोधनम्वैतसक वैतसकौ वैतसकाः
द्वितीयावैतसकम् वैतसकौ वैतसकान्
तृतीयावैतसकेन वैतसकाभ्याम् वैतसकैः वैतसकेभिः
चतुर्थीवैतसकाय वैतसकाभ्याम् वैतसकेभ्यः
पञ्चमीवैतसकात् वैतसकाभ्याम् वैतसकेभ्यः
षष्ठीवैतसकस्य वैतसकयोः वैतसकानाम्
सप्तमीवैतसके वैतसकयोः वैतसकेषु

समास वैतसक

अव्यय ॰वैतसकम् ॰वैतसकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria