Declension table of vaitasa

Deva

MasculineSingularDualPlural
Nominativevaitasaḥ vaitasau vaitasāḥ
Vocativevaitasa vaitasau vaitasāḥ
Accusativevaitasam vaitasau vaitasān
Instrumentalvaitasena vaitasābhyām vaitasaiḥ vaitasebhiḥ
Dativevaitasāya vaitasābhyām vaitasebhyaḥ
Ablativevaitasāt vaitasābhyām vaitasebhyaḥ
Genitivevaitasasya vaitasayoḥ vaitasānām
Locativevaitase vaitasayoḥ vaitaseṣu

Compound vaitasa -

Adverb -vaitasam -vaitasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria