Declension table of ?vaitānakuśalā

Deva

FeminineSingularDualPlural
Nominativevaitānakuśalā vaitānakuśale vaitānakuśalāḥ
Vocativevaitānakuśale vaitānakuśale vaitānakuśalāḥ
Accusativevaitānakuśalām vaitānakuśale vaitānakuśalāḥ
Instrumentalvaitānakuśalayā vaitānakuśalābhyām vaitānakuśalābhiḥ
Dativevaitānakuśalāyai vaitānakuśalābhyām vaitānakuśalābhyaḥ
Ablativevaitānakuśalāyāḥ vaitānakuśalābhyām vaitānakuśalābhyaḥ
Genitivevaitānakuśalāyāḥ vaitānakuśalayoḥ vaitānakuśalānām
Locativevaitānakuśalāyām vaitānakuśalayoḥ vaitānakuśalāsu

Adverb -vaitānakuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria