सुबन्तावली ?वैरोचनरश्मिप्रतिमण्डित

Roma

पुमान्एकद्विबहु
प्रथमावैरोचनरश्मिप्रतिमण्डितः वैरोचनरश्मिप्रतिमण्डितौ वैरोचनरश्मिप्रतिमण्डिताः
सम्बोधनम्वैरोचनरश्मिप्रतिमण्डित वैरोचनरश्मिप्रतिमण्डितौ वैरोचनरश्मिप्रतिमण्डिताः
द्वितीयावैरोचनरश्मिप्रतिमण्डितम् वैरोचनरश्मिप्रतिमण्डितौ वैरोचनरश्मिप्रतिमण्डितान्
तृतीयावैरोचनरश्मिप्रतिमण्डितेन वैरोचनरश्मिप्रतिमण्डिताभ्याम् वैरोचनरश्मिप्रतिमण्डितैः वैरोचनरश्मिप्रतिमण्डितेभिः
चतुर्थीवैरोचनरश्मिप्रतिमण्डिताय वैरोचनरश्मिप्रतिमण्डिताभ्याम् वैरोचनरश्मिप्रतिमण्डितेभ्यः
पञ्चमीवैरोचनरश्मिप्रतिमण्डितात् वैरोचनरश्मिप्रतिमण्डिताभ्याम् वैरोचनरश्मिप्रतिमण्डितेभ्यः
षष्ठीवैरोचनरश्मिप्रतिमण्डितस्य वैरोचनरश्मिप्रतिमण्डितयोः वैरोचनरश्मिप्रतिमण्डितानाम्
सप्तमीवैरोचनरश्मिप्रतिमण्डिते वैरोचनरश्मिप्रतिमण्डितयोः वैरोचनरश्मिप्रतिमण्डितेषु

समास वैरोचनरश्मिप्रतिमण्डित

अव्यय ॰वैरोचनरश्मिप्रतिमण्डितम् ॰वैरोचनरश्मिप्रतिमण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria