सुबन्तावली ?वैराग्यप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमावैराग्यप्रदीपः वैराग्यप्रदीपौ वैराग्यप्रदीपाः
सम्बोधनम्वैराग्यप्रदीप वैराग्यप्रदीपौ वैराग्यप्रदीपाः
द्वितीयावैराग्यप्रदीपम् वैराग्यप्रदीपौ वैराग्यप्रदीपान्
तृतीयावैराग्यप्रदीपेन वैराग्यप्रदीपाभ्याम् वैराग्यप्रदीपैः वैराग्यप्रदीपेभिः
चतुर्थीवैराग्यप्रदीपाय वैराग्यप्रदीपाभ्याम् वैराग्यप्रदीपेभ्यः
पञ्चमीवैराग्यप्रदीपात् वैराग्यप्रदीपाभ्याम् वैराग्यप्रदीपेभ्यः
षष्ठीवैराग्यप्रदीपस्य वैराग्यप्रदीपयोः वैराग्यप्रदीपानाम्
सप्तमीवैराग्यप्रदीपे वैराग्यप्रदीपयोः वैराग्यप्रदीपेषु

समास वैराग्यप्रदीप

अव्यय ॰वैराग्यप्रदीपम् ॰वैराग्यप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria