Declension table of ?vairāgiṇī

Deva

FeminineSingularDualPlural
Nominativevairāgiṇī vairāgiṇyau vairāgiṇyaḥ
Vocativevairāgiṇi vairāgiṇyau vairāgiṇyaḥ
Accusativevairāgiṇīm vairāgiṇyau vairāgiṇīḥ
Instrumentalvairāgiṇyā vairāgiṇībhyām vairāgiṇībhiḥ
Dativevairāgiṇyai vairāgiṇībhyām vairāgiṇībhyaḥ
Ablativevairāgiṇyāḥ vairāgiṇībhyām vairāgiṇībhyaḥ
Genitivevairāgiṇyāḥ vairāgiṇyoḥ vairāgiṇīnām
Locativevairāgiṇyām vairāgiṇyoḥ vairāgiṇīṣu

Compound vairāgiṇi - vairāgiṇī -

Adverb -vairāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria