सुबन्तावली ?वैपथक

Roma

पुमान्एकद्विबहु
प्रथमावैपथकः वैपथकौ वैपथकाः
सम्बोधनम्वैपथक वैपथकौ वैपथकाः
द्वितीयावैपथकम् वैपथकौ वैपथकान्
तृतीयावैपथकेन वैपथकाभ्याम् वैपथकैः वैपथकेभिः
चतुर्थीवैपथकाय वैपथकाभ्याम् वैपथकेभ्यः
पञ्चमीवैपथकात् वैपथकाभ्याम् वैपथकेभ्यः
षष्ठीवैपथकस्य वैपथकयोः वैपथकानाम्
सप्तमीवैपथके वैपथकयोः वैपथकेषु

समास वैपथक

अव्यय ॰वैपथकम् ॰वैपथकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria