Declension table of ?vaimalā

Deva

FeminineSingularDualPlural
Nominativevaimalā vaimale vaimalāḥ
Vocativevaimale vaimale vaimalāḥ
Accusativevaimalām vaimale vaimalāḥ
Instrumentalvaimalayā vaimalābhyām vaimalābhiḥ
Dativevaimalāyai vaimalābhyām vaimalābhyaḥ
Ablativevaimalāyāḥ vaimalābhyām vaimalābhyaḥ
Genitivevaimalāyāḥ vaimalayoḥ vaimalānām
Locativevaimalāyām vaimalayoḥ vaimalāsu

Adverb -vaimalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria