Declension table of vaimala

Deva

MasculineSingularDualPlural
Nominativevaimalaḥ vaimalau vaimalāḥ
Vocativevaimala vaimalau vaimalāḥ
Accusativevaimalam vaimalau vaimalān
Instrumentalvaimalena vaimalābhyām vaimalaiḥ vaimalebhiḥ
Dativevaimalāya vaimalābhyām vaimalebhyaḥ
Ablativevaimalāt vaimalābhyām vaimalebhyaḥ
Genitivevaimalasya vaimalayoḥ vaimalānām
Locativevaimale vaimalayoḥ vaimaleṣu

Compound vaimala -

Adverb -vaimalam -vaimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria