Declension table of vaikalpikatva

Deva

NeuterSingularDualPlural
Nominativevaikalpikatvam vaikalpikatve vaikalpikatvāni
Vocativevaikalpikatva vaikalpikatve vaikalpikatvāni
Accusativevaikalpikatvam vaikalpikatve vaikalpikatvāni
Instrumentalvaikalpikatvena vaikalpikatvābhyām vaikalpikatvaiḥ
Dativevaikalpikatvāya vaikalpikatvābhyām vaikalpikatvebhyaḥ
Ablativevaikalpikatvāt vaikalpikatvābhyām vaikalpikatvebhyaḥ
Genitivevaikalpikatvasya vaikalpikatvayoḥ vaikalpikatvānām
Locativevaikalpikatve vaikalpikatvayoḥ vaikalpikatveṣu

Compound vaikalpikatva -

Adverb -vaikalpikatvam -vaikalpikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria