सुबन्तावली ?वैजापकक

Roma

नपुंसकम्एकद्विबहु
प्रथमावैजापककम् वैजापकके वैजापककानि
सम्बोधनम्वैजापकक वैजापकके वैजापककानि
द्वितीयावैजापककम् वैजापकके वैजापककानि
तृतीयावैजापककेन वैजापककाभ्याम् वैजापककैः
चतुर्थीवैजापककाय वैजापककाभ्याम् वैजापककेभ्यः
पञ्चमीवैजापककात् वैजापककाभ्याम् वैजापककेभ्यः
षष्ठीवैजापककस्य वैजापककयोः वैजापककानाम्
सप्तमीवैजापकके वैजापककयोः वैजापककेषु

समास वैजापकक

अव्यय ॰वैजापककम् ॰वैजापककात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria