सुबन्तावली ?वैहग

Roma

नपुंसकम्एकद्विबहु
प्रथमावैहगम् वैहगे वैहगानि
सम्बोधनम्वैहग वैहगे वैहगानि
द्वितीयावैहगम् वैहगे वैहगानि
तृतीयावैहगेन वैहगाभ्याम् वैहगैः
चतुर्थीवैहगाय वैहगाभ्याम् वैहगेभ्यः
पञ्चमीवैहगात् वैहगाभ्याम् वैहगेभ्यः
षष्ठीवैहगस्य वैहगयोः वैहगानाम्
सप्तमीवैहगे वैहगयोः वैहगेषु

समास वैहग

अव्यय ॰वैहगम् ॰वैहगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria